A 1156-13 Ādhānadarśapūrṇamāsī

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1156/13
Title: Ādhānadarśapūrṇamāsī
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:


Reel No. A 1156-13 Inventory No.: New

Title Ādhānadarśapūrṇamāsī

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material palm leaf

State complete

Size 35.9 x 4.0 cm

Folios 53

Lines per Folio 5

Foliation figures in middle right-hand and letters in middle left-hand margin of the verso

Place of Deposit NAK

Accession No. 5/381

Manuscript Features

on the exposure 2 is written:

1 āvasthyādhānam

2 maṇikādhānam

3 agnyādhānam

4 pāvamāneṣṭiḥ

5 pāvakeṣṭiḥ

6 sūcīṣṭīḥ

On the cover-leaf, exp. 3 is written:

ādhānadarśapaurṇamāsādipaddhatiḥ

After the colophon; scattered related to the Vyākaraṇa foliated (32r–33v?) appears.

Excerpts

«Beginning: »

❖ oṃ namo brahmaṇe⟨ḥ⟩ ||

kātyāyanamatayajñaṃ pañcāgnisamudāyāhṛtā |

bra(!)hmaṇānāṃ kulaśreṣṭhaṃ jitakrodho jitendriyaḥ ||

parānnañ ca na bhu[ñ]jīta na †sary↠ca paragrahaṃ |

va[r]jayet madhumā[ṃ]sāni ekāhārasucivratam ||

nityasnānavidhānañ ca caruseṣañ ca bhuñjase |

agnihotra[ṃ] p[r]akurvvīta suru(!)pañcasulakṣaṇaṃ ||

doṣanañ(!) ca [[na]] pūjyante sarvapūna(!)kṣayāya ca ||

vyañja kubjañ ca kuṣṭḥañ ca dīrgharogī tathaiva ca | (fol. 1v1–3)

«End: »

oṃ etatte rudravatī hi svāhā | oṃ tyā(!)yuṣañjamajagne yuṣa svāhā | oṃ śivonāmāsi svaditi sūryāya svāhā || tato tilāhiti[ṃ] dadyāt | adhvaryunā | brahmā |prāyaścittahoma[ḥ] || pūrvavat sarvvakarmma || atha pūrṇṇa | oṃ tvamagneṃdubhiḥ tvanāsucakṣaṇī tvaṃ manaparitvavanebhyaḥ stvamoṣadhībhyaḥ | stvannūnā nṛpatejāyase suci svāhā || ❁ || (fol. 52v1–3)

«Colophon: »

kātyāyanoktaādhāne suciḥ iṣṭiḥ samāptaḥ || ❁ || idānīṃ darśapū(!)rṇamāsī samāptaḥmiti(!) || ❁ ||

oṃ imāmeva gautama bharadvāja vayameva gautamoyaʼṃ bharadvāja imāmeva viśvāmitrayamadagni ayameva viśvāmitroyañ jamadagnir imām eva vaśiṣṭhakāśyapo yam ⟨m⟩ayam eva vaśiṣṭho vā gai vātrir vā rājyan na madyate trirehave nāma tadntrirati sarvvasyārttāsyānam bhavati yaḥ evaṃ veda⟨ḥ⟩ || ❁ || saṃvat 548 aśuklapañcamyā[ṃ] tithau | jeṣṭha(!)nakṣatre || saubhāgyajoge || somavāsare || likhitam idaṃ || śrīlaḍita(char)māśrīmānīgalakadakṣiṇataḥ || śrīpithauvaṃlā nihmaṃryo(tā)gṛhādi(!)vāsina || dvijavaraśrīśaśidevasyātaprabodhanārthaṃ || puṣṭakaṃ || (fol. 52v3–53r4)

Microfilm Details

Reel No. A 1156/13

Date of Filming 23-11-1986

Exposures 66

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 29-01-2010

Bibliography