A 1156-13 Ādhānadarśapūrṇamāsī
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 1156/13
Title: Ādhānadarśapūrṇamāsī
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:
Reel No. A 1156-13 Inventory No.: New
Title Ādhānadarśapūrṇamāsī
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Newari
Material palm leaf
State complete
Size 35.9 x 4.0 cm
Folios 53
Lines per Folio 5
Foliation figures in middle right-hand and letters in middle left-hand margin of the verso
Place of Deposit NAK
Accession No. 5/381
Manuscript Features
on the exposure 2 is written:
1 āvasthyādhānam
2 maṇikādhānam
3 agnyādhānam
4 pāvamāneṣṭiḥ
5 pāvakeṣṭiḥ
6 sūcīṣṭīḥ
On the cover-leaf, exp. 3 is written:
ādhānadarśapaurṇamāsādipaddhatiḥ
After the colophon; scattered related to the Vyākaraṇa foliated (32r–33v?) appears.
Excerpts
«Beginning: »
❖ oṃ namo brahmaṇe⟨ḥ⟩ ||
kātyāyanamatayajñaṃ pañcāgnisamudāyāhṛtā |
bra(!)hmaṇānāṃ kulaśreṣṭhaṃ jitakrodho jitendriyaḥ ||
parānnañ ca na bhu[ñ]jīta na †sary↠ca paragrahaṃ |
va[r]jayet madhumā[ṃ]sāni ekāhārasucivratam ||
nityasnānavidhānañ ca caruseṣañ ca bhuñjase |
agnihotra[ṃ] p[r]akurvvīta suru(!)pañcasulakṣaṇaṃ ||
doṣanañ(!) ca [[na]] pūjyante sarvapūna(!)kṣayāya ca ||
vyañja kubjañ ca kuṣṭḥañ ca dīrgharogī tathaiva ca | (fol. 1v1–3)
«End: »
oṃ etatte rudravatī hi svāhā | oṃ tyā(!)yuṣañjamajagne yuṣa svāhā | oṃ śivonāmāsi svaditi sūryāya svāhā || tato tilāhiti[ṃ] dadyāt | adhvaryunā | brahmā |prāyaścittahoma[ḥ] || pūrvavat sarvvakarmma || atha pūrṇṇa | oṃ tvamagneṃdubhiḥ tvanāsucakṣaṇī tvaṃ manaparitvavanebhyaḥ stvamoṣadhībhyaḥ | stvannūnā nṛpatejāyase suci svāhā || ❁ || (fol. 52v1–3)
«Colophon: »
kātyāyanoktaādhāne suciḥ iṣṭiḥ samāptaḥ || ❁ || idānīṃ darśapū(!)rṇamāsī samāptaḥmiti(!) || ❁ ||
oṃ imāmeva gautama bharadvāja vayameva gautamoyaʼṃ bharadvāja imāmeva viśvāmitrayamadagni ayameva viśvāmitroyañ jamadagnir imām eva vaśiṣṭhakāśyapo yam ⟨m⟩ayam eva vaśiṣṭho vā gai vātrir vā rājyan na madyate trirehave nāma tadntrirati sarvvasyārttāsyānam bhavati yaḥ evaṃ veda⟨ḥ⟩ || ❁ || saṃvat 548 aśuklapañcamyā[ṃ] tithau | jeṣṭha(!)nakṣatre || saubhāgyajoge || somavāsare || likhitam idaṃ || śrīlaḍita(char)māśrīmānīgalakadakṣiṇataḥ || śrīpithauvaṃlā nihmaṃryo(tā)gṛhādi(!)vāsina || dvijavaraśrīśaśidevasyātaprabodhanārthaṃ || puṣṭakaṃ || (fol. 52v3–53r4)
Microfilm Details
Reel No. A 1156/13
Date of Filming 23-11-1986
Exposures 66
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 29-01-2010
Bibliography